B 331-22 Pañcasvara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/22
Title: Pañcasvara
Dimensions: 26 x 12.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1208
Remarks:


Reel No. B 331-22 Inventory No. 52013

Title Pañcasvara

Author Prajāpatidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 12.0 cm

Folios 12

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1208

Manuscript Features

After the colophon is quoted from various books …granthāntare fol. 10-11

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

iṣṭadevaṃ namaskṛtya, gopālaṃ kuladaivataṃ ||

śrīprajāpatidāsena, kriyate graṃthasaṃgrahaḥ || 1 ||

nava(2)grahān namaskṛtya, devīṃ caiva sarasvatīṃ ||

praṇipatya guruṃ kici, j-jyotigraṃthe (!) vadāmyahaṃ || 2 ||

sadvaidya kūlajātena, pari(3)hāraḥ kṛto mayā ||

jyo(4)tirvitṣu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||

varāhakṛtasūtreṇa, yat kiṃcit kriyate mayā ||

jyotirvida apaśyaṃtu, (!) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1–4)

End

tithāvekaṃ deyaṃ hayaṃ vā varṣe pi || 

janmatithau caṃdro yadā pūrṇṇabalo bhavati tadaikaṃ deyaṃ, hīna(3)bale caikaṃ heyaṃ, madhyabalena deyaṃ na heyaṃ || madhye vā śuklakṛṣṇayor ityasyārthaḥ ||

yadi janmavarṣe caṃdro varṣādhipas tadā (4) varṣe deyaṃ, yadi caṃdro janmavarṣādhipo na bhavet atha ca janmasamaye pūrṇṇabalo bhavet tadā tithāvekaṃ deyam ity arthaḥ || (fol. 12r2–4)

Colophon

|| iti prajāpatidāsakṛtaṃ paṃcasvarajātakaṃ saṃkṣip(1)taṃ samāptaṃ || (fol. 10r9–10v1)

Microfilm Details

Reel No. B 331/22

Date of Filming 31-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-09-2005

Bibliography