B 331-22 Pañcasvara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/22
Title: Pañcasvara
Dimensions: 26 x 12.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1208
Remarks:
Reel No. B 331-22 Inventory No. 52013
Title Pañcasvara
Author Prajāpatidāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26.0 x 12.0 cm
Folios 12
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1208
Manuscript Features
After the colophon is quoted from various books …granthāntare fol. 10-11
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
iṣṭadevaṃ namaskṛtya, gopālaṃ kuladaivataṃ ||
śrīprajāpatidāsena, kriyate graṃthasaṃgrahaḥ || 1 ||
nava(2)grahān namaskṛtya, devīṃ caiva sarasvatīṃ ||
praṇipatya guruṃ kici, j-jyotigraṃthe (!) vadāmyahaṃ || 2 ||
sadvaidya kūlajātena, pari(3)hāraḥ kṛto mayā ||
jyo(4)tirvitṣu ca sarveṣu, brāmhaṇeṣu viśeṣataḥ || 3 ||
varāhakṛtasūtreṇa, yat kiṃcit kriyate mayā ||
jyotirvida apaśyaṃtu, (!) grahāṇāṃ suvicārataḥ || 4 || (fol. 1v1–4)
End
tithāvekaṃ deyaṃ hayaṃ vā varṣe pi ||
janmatithau caṃdro yadā pūrṇṇabalo bhavati tadaikaṃ deyaṃ, hīna(3)bale caikaṃ heyaṃ, madhyabalena deyaṃ na heyaṃ || madhye vā śuklakṛṣṇayor ityasyārthaḥ ||
yadi janmavarṣe caṃdro varṣādhipas tadā (4) varṣe deyaṃ, yadi caṃdro janmavarṣādhipo na bhavet atha ca janmasamaye pūrṇṇabalo bhavet tadā tithāvekaṃ deyam ity arthaḥ || (fol. 12r2–4)
Colophon
|| iti prajāpatidāsakṛtaṃ paṃcasvarajātakaṃ saṃkṣip(1)taṃ samāptaṃ || (fol. 10r9–10v1)
Microfilm Details
Reel No. B 331/22
Date of Filming 31-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-09-2005
Bibliography